Original

यन्मङ्गलं सुपर्णस्य विनताकल्पयत्पुरा ।अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् ॥ १४ ॥

Segmented

यन् मङ्गलम् सुपर्णस्य विनता अकल्पयत् पुरा अमृतम् प्रार्थयानस्य तत् ते भवतु मङ्गलम्

Analysis

Word Lemma Parse
यन् यद् pos=n,g=n,c=1,n=s
मङ्गलम् मङ्गल pos=n,g=n,c=1,n=s
सुपर्णस्य सुपर्ण pos=n,g=m,c=6,n=s
विनता विनता pos=n,g=f,c=1,n=s
अकल्पयत् कल्पय् pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i
अमृतम् अमृत pos=n,g=n,c=2,n=s
प्रार्थयानस्य प्रार्थयान pos=a,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
भवतु भू pos=v,p=3,n=s,l=lot
मङ्गलम् मङ्गल pos=n,g=n,c=1,n=s