Original

यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते ।वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम् ॥ १३ ॥

Segmented

यन् मङ्गलम् सहस्राक्षे सर्व-देव-नमस्कृते वृत्र-नाशे समभवत् तत् ते भवतु मङ्गलम्

Analysis

Word Lemma Parse
यन् यद् pos=n,g=n,c=1,n=s
मङ्गलम् मङ्गल pos=n,g=n,c=1,n=s
सहस्राक्षे सहस्राक्ष pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
देव देव pos=n,comp=y
नमस्कृते नमस्कृ pos=va,g=m,c=7,n=s,f=part
वृत्र वृत्र pos=n,comp=y
नाशे नाश pos=n,g=m,c=7,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
भवतु भू pos=v,p=3,n=s,l=lot
मङ्गलम् मङ्गल pos=n,g=n,c=1,n=s