Original

इति माल्यैः सुरगणान्गन्धैश्चापि यशस्विनी ।स्तुतिभिश्चानुरूपाभिरानर्चायतलोचना ॥ १२ ॥

Segmented

इति माल्यैः सुर-गणान् गन्धैः च अपि यशस्विनी स्तुतिभिः च अनुरूपाभिः आनर्च आयत-लोचना

Analysis

Word Lemma Parse
इति इति pos=i
माल्यैः माल्य pos=n,g=n,c=3,n=p
सुर सुर pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
गन्धैः गन्ध pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
स्तुतिभिः स्तुति pos=n,g=f,c=3,n=p
pos=i
अनुरूपाभिः अनुरूप pos=a,g=f,c=3,n=p
आनर्च अर्च् pos=v,p=3,n=s,l=lit
आयत आयम् pos=va,comp=y,f=part
लोचना लोचन pos=n,g=f,c=1,n=s