Original

सर्वलोकप्रभुर्ब्रह्मा भूतभर्ता तथर्षयः ।ये च शेषाः सुरास्ते त्वां रक्षन्तु वनवासिनम् ॥ ११ ॥

Segmented

सर्व-लोक-प्रभुः ब्रह्मा भूत-भर्ता तथा ऋषयः ये च शेषाः सुरास् ते त्वाम् रक्षन्तु वन-वासिनम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
प्रभुः प्रभु pos=a,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
भूत भूत pos=n,comp=y
भर्ता भर्तृ pos=n,g=m,c=1,n=s
तथा तथा pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
शेषाः शेष pos=a,g=m,c=1,n=p
सुरास् सुर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
रक्षन्तु रक्ष् pos=v,p=3,n=p,l=lot
वन वन pos=n,comp=y
वासिनम् वासिन् pos=a,g=m,c=2,n=s