Original

स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः ।सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः ॥ १० ॥

Segmented

स्वस्ति ते ऽस्त्व् आन्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः सर्वेभ्यः च एव देवेभ्यो ये च ते परिपन्थिनः

Analysis

Word Lemma Parse
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽस्त्व् अस् pos=v,p=3,n=s,l=lot
आन्तरिक्षेभ्यः आन्तरिक्ष pos=a,g=n,c=5,n=p
पार्थिवेभ्यः पार्थिव pos=a,g=n,c=5,n=p
पुनः पुनर् pos=i
पुनः पुनर् pos=i
सर्वेभ्यः सर्व pos=n,g=m,c=5,n=p
pos=i
एव एव pos=i
देवेभ्यो देव pos=n,g=m,c=5,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=4,n=s
परिपन्थिनः परिपन्थिन् pos=a,g=m,c=1,n=p