Original

भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः ।स भवत्या न कर्तव्यो मनसापि विगर्हितः ॥ ९ ॥

Segmented

भर्तुः किल परित्यागो नृशंसः केवलम् स्त्रियाः स भवत्या न कर्तव्यो मनसा अपि विगर्हितः

Analysis

Word Lemma Parse
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
किल किल pos=i
परित्यागो परित्याग pos=n,g=m,c=1,n=s
नृशंसः नृशंस pos=a,g=m,c=1,n=s
केवलम् केवलम् pos=i
स्त्रियाः स्त्री pos=n,g=f,c=6,n=s
तद् pos=n,g=m,c=1,n=s
भवत्या भवत् pos=a,g=f,c=3,n=s
pos=i
कर्तव्यो कृ pos=va,g=m,c=1,n=s,f=krtya
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
विगर्हितः विगर्ह् pos=va,g=m,c=1,n=s,f=part