Original

कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते ।भवत्या च परित्यक्तो न नूनं वर्तयिष्यति ॥ ८ ॥

Segmented

कैकेय्या वञ्चितो राजा मयि च अरण्यम् आश्रिते भवत्या च परित्यक्तो न नूनम् वर्तयिष्यति

Analysis

Word Lemma Parse
कैकेय्या कैकेयी pos=n,g=f,c=3,n=s
वञ्चितो वञ्चय् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
pos=i
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
आश्रिते आश्रि pos=va,g=m,c=7,n=s,f=part
भवत्या भवत् pos=a,g=f,c=3,n=s
pos=i
परित्यक्तो परित्यज् pos=va,g=m,c=1,n=s,f=part
pos=i
नूनम् नूनम् pos=i
वर्तयिष्यति वर्तय् pos=v,p=3,n=s,l=lrt