Original

तथा निगदितं मात्रा तद्वाक्यं पुरुषर्षभः ।श्रुत्वा रामोऽब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ ७ ॥

Segmented

तथा निगदितम् मात्रा तद् वाक्यम् पुरुष-ऋषभः श्रुत्वा रामो ऽब्रवीद् वाक्यम् मातरम् भृश-दुःखिताम्

Analysis

Word Lemma Parse
तथा तथा pos=i
निगदितम् निगद् pos=va,g=n,c=2,n=s,f=part
मात्रा मातृ pos=n,g=f,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
रामो राम pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
भृश भृश pos=a,comp=y
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s