Original

कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छति ।अहं त्वानुगमिष्यामि यत्र पुत्र गमिष्यसि ॥ ६ ॥

Segmented

कथम् हि धेनुः स्वम् वत्सम् गच्छन्तम् न अनुगच्छति अहम् त्वा अनुगमिष्यामि यत्र पुत्र गमिष्यसि

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
धेनुः धेनु pos=n,g=f,c=1,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
वत्सम् वत्स pos=n,g=m,c=2,n=s
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
pos=i
अनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अनुगमिष्यामि अनुगम् pos=v,p=1,n=s,l=lrt
यत्र यत्र pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt