Original

त्वया विहीनामिह मां शोकाग्निरतुलो महान् ।प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये ॥ ५ ॥

Segmented

त्वया विहीनाम् इह माम् शोक-अग्निः अतुलो महान् प्रधक्ष्यति यथा कक्षम् चित्रभानुः हिम-अत्यये

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
विहीनाम् विहा pos=va,g=f,c=2,n=s,f=part
इह इह pos=i
माम् मद् pos=n,g=,c=2,n=s
शोक शोक pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
अतुलो अतुल pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
प्रधक्ष्यति प्रदह् pos=v,p=3,n=s,l=lrt
यथा यथा pos=i
कक्षम् कक्ष pos=n,g=m,c=2,n=s
चित्रभानुः चित्रभानु pos=n,g=m,c=1,n=s
हिम हिम pos=n,comp=y
अत्यये अत्यय pos=n,g=m,c=7,n=s