Original

क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद्भयम् ।गुणवान्दयितो राज्ञो राघवो यद्विवास्यते ॥ ४ ॥

Segmented

क एतत् श्रद्दधेत् श्रुत्वा कस्य वा न भवेद् भयम् गुणवान् दयितो राज्ञो राघवो यद् विवास्यते

Analysis

Word Lemma Parse
pos=n,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
श्रद्दधेत् श्रद्धा pos=v,p=3,n=s,l=vidhilin
श्रुत्वा श्रु pos=vi
कस्य pos=n,g=m,c=6,n=s
वा वा pos=i
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
भयम् भय pos=n,g=n,c=1,n=s
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
दयितो दयित pos=a,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
राघवो राघव pos=n,g=m,c=1,n=s
यद् यत् pos=i
विवास्यते विवासय् pos=v,p=3,n=s,l=lat