Original

यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते ।कथं स भोक्ष्यते नाथो वने मूलफलान्ययम् ॥ ३ ॥

Segmented

यस्य भृत्याः च दासाः च मृष्टान्य् अन्नानि भुञ्जते कथम् स भोक्ष्यते नाथो वने मूल-फलानि अयम्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
भृत्याः भृत्य pos=n,g=m,c=1,n=p
pos=i
दासाः दास pos=n,g=m,c=1,n=p
pos=i
मृष्टान्य् मृज् pos=va,g=n,c=2,n=p,f=part
अन्नानि अन्न pos=n,g=n,c=2,n=p
भुञ्जते भुज् pos=v,p=3,n=s,l=lat
कथम् कथम् pos=i
तद् pos=n,g=m,c=1,n=s
भोक्ष्यते भुज् pos=v,p=3,n=s,l=lrt
नाथो नाथ pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
मूल मूल pos=n,comp=y
फलानि फल pos=n,g=n,c=2,n=p
अयम् इदम् pos=n,g=m,c=1,n=s