Original

तथा हि रामं वनवासनिश्चितं समीक्ष्य देवी परमेण चेतसा ।उवाच रामं शुभलक्षणं वचो बभूव च स्वस्त्ययनाभिकाङ्क्षिणी ॥ २५ ॥

Segmented

तथा हि रामम् वन-वास-निश्चितम् समीक्ष्य देवी परमेण चेतसा उवाच रामम् शुभ-लक्षणम् वचो बभूव च स्वस्त्ययन-अभिकाङ्क्षिन्

Analysis

Word Lemma Parse
तथा तथा pos=i
हि हि pos=i
रामम् राम pos=n,g=m,c=2,n=s
वन वन pos=n,comp=y
वास वास pos=n,comp=y
निश्चितम् निश्चि pos=va,g=m,c=2,n=s,f=part
समीक्ष्य समीक्ष् pos=vi
देवी देवी pos=n,g=f,c=1,n=s
परमेण परम pos=a,g=n,c=3,n=s
चेतसा चेतस् pos=n,g=n,c=3,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रामम् राम pos=n,g=m,c=2,n=s
शुभ शुभ pos=a,comp=y
लक्षणम् लक्षण pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i
स्वस्त्ययन स्वस्त्ययन pos=n,comp=y
अभिकाङ्क्षिन् अभिकाङ्क्षिन् pos=a,g=f,c=1,n=s