Original

एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा ।कौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत् ।गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभो ॥ २४ ॥

Segmented

एवम् उक्ता तु रामेण बाष्प-पर्याकुल-ईक्षणा कौसल्या पुत्र-शोक-आर्ता रामम् वचनम् अब्रवीत् गच्छ पुत्र त्वम् एकाग्रो भद्रम् ते ऽस्तु सदा विभो

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
रामेण राम pos=n,g=m,c=3,n=s
बाष्प बाष्प pos=n,comp=y
पर्याकुल पर्याकुल pos=a,comp=y
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
गच्छ गम् pos=v,p=2,n=s,l=lot
पुत्र पुत्र pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एकाग्रो एकाग्र pos=a,g=m,c=1,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
सदा सदा pos=i
विभो विभु pos=a,g=m,c=8,n=s