Original

प्राप्स्यसे परमं कामं मयि प्रत्यागते सति ।यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम् ॥ २३ ॥

Segmented

प्राप्स्यसे परमम् कामम् मयि प्रत्यागते सति यदि धर्म-भृताम् श्रेष्ठो धारयिष्यति जीवितम्

Analysis

Word Lemma Parse
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
परमम् परम pos=a,g=m,c=2,n=s
कामम् काम pos=n,g=m,c=2,n=s
मयि मद् pos=n,g=,c=7,n=s
प्रत्यागते प्रत्यागम् pos=va,g=m,c=7,n=s,f=part
सति अस् pos=va,g=m,c=7,n=s,f=part
यदि यदि pos=i
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
धारयिष्यति धारय् pos=v,p=3,n=s,l=lrt
जीवितम् जीवित pos=n,g=n,c=2,n=s