Original

पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सुव्रताः ।एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी ॥ २२ ॥

Segmented

पूज्यास् ते मद्-कृते देवि ब्राह्मणाः च एव सुव्रताः एवम् कालम् प्रतीक्षस्व मे आगमन-काङ्क्षिणी

Analysis

Word Lemma Parse
पूज्यास् पूजय् pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
मद् मद् pos=n,comp=y
कृते कृते pos=i
देवि देवी pos=n,g=f,c=8,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सुव्रताः सुव्रत pos=a,g=m,c=1,n=p
एवम् एवम् pos=i
कालम् काल pos=n,g=m,c=2,n=s
प्रतीक्षस्व प्रतीक्ष् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
आगमन आगमन pos=n,comp=y
काङ्क्षिणी काङ्क्षिन् pos=a,g=f,c=1,n=s