Original

व्रतोपवासनिरता या नारी परमोत्तमा ।भर्तारं नानुवर्तेत सा च पापगतिर्भवेत् ॥ २० ॥

Segmented

व्रत-उपवास-निरता या नारी परम-उत्तमा भर्तारम् न अनुवर्तेत सा च पाप-गतिः भवेत्

Analysis

Word Lemma Parse
व्रत व्रत pos=n,comp=y
उपवास उपवास pos=n,comp=y
निरता निरम् pos=va,g=f,c=1,n=s,f=part
या यद् pos=n,g=f,c=1,n=p
नारी नारी pos=n,g=f,c=1,n=s
परम परम pos=a,comp=y
उत्तमा उत्तम pos=a,g=f,c=1,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
pos=i
अनुवर्तेत अनुवृत् pos=v,p=3,n=s,l=vidhilin
सा तद् pos=n,g=f,c=1,n=s
pos=i
पाप पाप pos=a,comp=y
गतिः गति pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin