Original

अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः ।मयि जातो दशरथात्कथमुञ्छेन वर्तयेत् ॥ २ ॥

Segmented

अदृष्ट-दुःखः धर्म-आत्मा सर्व-भूत-प्रियंवदः मयि जातो दशरथात् कथम् उञ्छेन वर्तयेत्

Analysis

Word Lemma Parse
अदृष्ट अदृष्ट pos=a,comp=y
दुःखः दुःख pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
प्रियंवदः प्रियंवद pos=a,g=m,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
दशरथात् दशरथ pos=n,g=m,c=5,n=s
कथम् कथम् pos=i
उञ्छेन उञ्छ pos=n,g=m,c=3,n=s
वर्तयेत् वर्तय् pos=v,p=3,n=s,l=vidhilin