Original

यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः ।श्रमं नावाप्नुयात्किंचिदप्रमत्ता तथा कुरु ॥ १९ ॥

Segmented

यथा मयि तु निष्क्रान्ते पुत्र-शोकेन पार्थिवः श्रमम् न अवाप्नुयात् किंचिद् अप्रमत्ता तथा कुरु

Analysis

Word Lemma Parse
यथा यथा pos=i
मयि मद् pos=n,g=,c=7,n=s
तु तु pos=i
निष्क्रान्ते निष्क्रम् pos=va,g=m,c=7,n=s,f=part
पुत्र पुत्र pos=n,comp=y
शोकेन शोक pos=n,g=m,c=3,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
श्रमम् श्रम pos=n,g=m,c=2,n=s
pos=i
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अप्रमत्ता अप्रमत्त pos=a,g=f,c=1,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot