Original

भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः ।भवतीमनुवर्तेत स हि धर्मरतः सदा ॥ १८ ॥

Segmented

भरतः च अपि धर्म-आत्मा सर्व-भूत-प्रियंवदः भवतीम् अनुवर्तेत स हि धर्म-रतः सदा

Analysis

Word Lemma Parse
भरतः भरत pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
प्रियंवदः प्रियंवद pos=a,g=m,c=1,n=s
भवतीम् भवत् pos=a,g=f,c=2,n=s
अनुवर्तेत अनुवृत् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
धर्म धर्म pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i