Original

तां तथा रुदतीं रामो रुदन्वचनमब्रवीत् ।जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च ।भवत्या मम चैवाद्य राजा प्रभवति प्रभुः ॥ १७ ॥

Segmented

ताम् तथा रुदतीम् रामो रुदन् वचनम् अब्रवीत् जीवन्त्या हि स्त्रिया भर्ता दैवतम् प्रभुः एव च भवत्या मम च एव अद्य राजा प्रभवति प्रभुः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तथा तथा pos=i
रुदतीम् रुद् pos=va,g=f,c=2,n=s,f=part
रामो राम pos=n,g=m,c=1,n=s
रुदन् रुद् pos=va,g=m,c=1,n=s,f=part
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
जीवन्त्या जीव् pos=va,g=f,c=3,n=s,f=part
हि हि pos=i
स्त्रिया स्त्री pos=n,g=f,c=3,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
भवत्या भवत् pos=a,g=f,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
अद्य अद्य pos=i
राजा राजन् pos=n,g=m,c=1,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
प्रभुः प्रभु pos=n,g=m,c=1,n=s