Original

आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम् ।नय मामपि काकुत्स्थ वनं वन्यं मृगीं यथा ।यदि ते गमने बुद्धिः कृता पितुरपेक्षया ॥ १६ ॥

Segmented

आसाम् राम सपत्नीनाम् वस्तुम् मध्ये न मे क्षमम् यदि ते गमने बुद्धिः कृता पितुः अपेक्षया

Analysis

Word Lemma Parse
आसाम् इदम् pos=n,g=f,c=6,n=p
राम राम pos=n,g=m,c=8,n=s
सपत्नीनाम् सपत्नी pos=n,g=f,c=6,n=p
वस्तुम् वस् pos=vi
मध्ये मध्य pos=n,g=n,c=7,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
क्षमम् क्षम pos=a,g=n,c=1,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
गमने गमन pos=n,g=n,c=7,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
अपेक्षया अपेक्षा pos=n,g=f,c=3,n=s