Original

एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा ।उवाच परमार्ता तु कौसल्या पुत्रवत्सला ॥ १५ ॥

Segmented

एवम् उक्ता प्रियम् पुत्रम् बाष्प-पूर्ण-आनना तदा उवाच परम-आर्ता तु कौसल्या पुत्र-वत्सला

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
प्रियम् प्रिय pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
बाष्प बाष्प pos=n,comp=y
पूर्ण पृ pos=va,comp=y,f=part
आनना आनन pos=n,g=f,c=1,n=s
तदा तदा pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
तु तु pos=i
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
वत्सला वत्सल pos=a,g=f,c=1,n=s