Original

इमानि तु महारण्ये विहृत्य नव पञ्च च ।वर्षाणि परमप्रीतः स्थास्यामि वचने तव ॥ १४ ॥

Segmented

इमानि तु महा-अरण्ये विहृत्य नव पञ्च च वर्षाणि परम-प्रीतः स्थास्यामि वचने तव

Analysis

Word Lemma Parse
इमानि इदम् pos=n,g=n,c=2,n=p
तु तु pos=i
महा महत् pos=a,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
विहृत्य विहृ pos=vi
नव नवन् pos=n,g=n,c=2,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
pos=i
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
स्थास्यामि स्था pos=v,p=1,n=s,l=lrt
वचने वचन pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s