Original

मया चैव भवत्या च कर्तव्यं वचनं पितुः ।राजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः ॥ १३ ॥

Segmented

मया च एव भवत्या च कर्तव्यम् वचनम् पितुः राजा भर्ता गुरुः श्रेष्ठः सर्वेषाम् ईश्वरः प्रभुः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
pos=i
एव एव pos=i
भवत्या भवत् pos=a,g=f,c=3,n=s
pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
वचनम् वचन pos=n,g=n,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s