Original

एवमुक्तस्तु वचनं रामो धर्मभृतां वरः ।भूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ १२ ॥

Segmented

एवम् उक्तस् तु वचनम् रामो धर्म-भृताम् वरः भूयस् ताम् अब्रवीद् वाक्यम् मातरम् भृश-दुःखिताम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
भूयस् भूयस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
भृश भृश pos=a,comp=y
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s