Original

तं समीक्ष्य त्ववहितं पितुर्निर्देशपालने ।कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत् ॥ १ ॥

Segmented

तम् समीक्ष्य त्व् अवहितम् पितुः निर्देश-पालने कौसल्या बाष्प-संरुद्धा वचो धर्मिष्ठम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
त्व् तु pos=i
अवहितम् अवधा pos=va,g=m,c=2,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
निर्देश निर्देश pos=n,comp=y
पालने पालन pos=n,g=n,c=7,n=s
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
बाष्प बाष्प pos=n,comp=y
संरुद्धा संरुध् pos=va,g=f,c=1,n=s,f=part
वचो वचस् pos=n,g=n,c=2,n=s
धर्मिष्ठम् धर्मिष्ठ pos=a,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan