Original

लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम् ।येनेयमागता द्वैधं तव बुद्धिर्महीपते ।स हि धर्मो मम द्वेष्यः प्रसङ्गाद्यस्य मुह्यसि ॥ ९ ॥

Segmented

लोक-विद्विष्टम् आरब्धम् त्वद्-अन्यस्य अभिषेचनम् येन इयम् आगता द्वैधम् तव बुद्धिः महीपते स हि धर्मो मम द्वेष्यः प्रसङ्गाद् यस्य मुह्यसि

Analysis

Word Lemma Parse
लोक लोक pos=n,comp=y
विद्विष्टम् विद्विष् pos=va,g=n,c=1,n=s,f=part
आरब्धम् आरभ् pos=va,g=n,c=1,n=s,f=part
त्वद् त्वद् pos=n,comp=y
अन्यस्य अन्य pos=n,g=m,c=6,n=s
अभिषेचनम् अभिषेचन pos=n,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part
द्वैधम् द्वैध pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
महीपते महीपति pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
द्वेष्यः द्विष् pos=va,g=m,c=1,n=s,f=krtya
प्रसङ्गाद् प्रसङ्ग pos=n,g=m,c=5,n=s
यस्य यद् pos=n,g=m,c=6,n=s
मुह्यसि मुह् pos=v,p=2,n=s,l=lat