Original

पापयोस्ते कथं नाम तयोः शङ्का न विद्यते ।सन्ति धर्मोपधाः श्लक्ष्णा धर्मात्मन्किं न बुध्यसे ॥ ८ ॥

Segmented

सन्ति धर्मोपधाः श्लक्ष्णा धर्म-आत्मन् किम् न बुध्यसे

Analysis

Word Lemma Parse
सन्ति अस् pos=v,p=3,n=p,l=lat
धर्मोपधाः धर्मोपध pos=a,g=m,c=1,n=p
श्लक्ष्णा श्लक्ष्ण pos=a,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
pos=i
बुध्यसे बुध् pos=v,p=2,n=s,l=lat