Original

यथा दैवमशौण्डीरं शौण्डीरः क्षत्रियर्षभः ।किं नाम कृपणं दैवमशक्तमभिशंससि ॥ ७ ॥

Segmented

यथा दैवम् अशौण्डीरम् शौण्डीरः क्षत्रिय-ऋषभः किम् नाम कृपणम् दैवम् अशक्तम् अभिशंससि

Analysis

Word Lemma Parse
यथा यथा pos=i
दैवम् दैव pos=n,g=n,c=2,n=s
अशौण्डीरम् अशौण्डीर pos=a,g=n,c=2,n=s
शौण्डीरः शौण्डीर pos=a,g=m,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
नाम नाम pos=i
कृपणम् कृपण pos=a,g=n,c=2,n=s
दैवम् दैव pos=n,g=n,c=2,n=s
अशक्तम् अशक्त pos=a,g=n,c=2,n=s
अभिशंससि अभिशंस् pos=v,p=2,n=s,l=lat