Original

धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया ।कथं ह्येतदसंभ्रान्तस्त्वद्विधो वक्तुमर्हति ॥ ६ ॥

Segmented

धर्म-दोष-प्रसङ्गेन लोकस्य अनतिशङ्कया कथम् ह्य् एतद् असम्भ्रान्तस् त्वद्विधो वक्तुम् अर्हति

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
दोष दोष pos=n,comp=y
प्रसङ्गेन प्रसङ्ग pos=n,g=m,c=3,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
अनतिशङ्कया अनतिशङ्का pos=n,g=f,c=3,n=s
कथम् कथम् pos=i
ह्य् हि pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
असम्भ्रान्तस् असम्भ्रान्त pos=a,g=m,c=1,n=s
त्वद्विधो त्वद्विध pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat