Original

अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत् ।अस्थाने संभ्रमो यस्य जातो वै सुमहानयम् ॥ ५ ॥

Segmented

अग्र-अक्ष्णा वीक्षमाणस् तु तिर्यग् भ्रातरम् अब्रवीत् अस्थाने सम्भ्रमो यस्य जातो वै सु महान् अयम्

Analysis

Word Lemma Parse
अग्र अग्र pos=n,comp=y
अक्ष्णा अक्षि pos=n,g=,c=3,n=s
वीक्षमाणस् वीक्ष् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अस्थाने अस्थान pos=n,g=n,c=7,n=s
सम्भ्रमो सम्भ्रम pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s