Original

अग्रहस्तं विधुन्वंस्तु हस्ती हस्तमिवात्मनः ।तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम् ॥ ४ ॥

Segmented

अग्रहस् तम् विधुन्वंस् तु हस्ती हस्तम् इव आत्मनः तिर्यग् ऊर्ध्वम् शरीरे च पातयित्वा शिरोधराम्

Analysis

Word Lemma Parse
अग्रहस् अग्रह pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
विधुन्वंस् विधू pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
हस्ती हस्तिन् pos=n,g=m,c=1,n=s
हस्तम् हस्त pos=n,g=m,c=2,n=s
इव इव pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
शरीरे शरीर pos=n,g=n,c=7,n=s
pos=i
पातयित्वा पातय् pos=vi
शिरोधराम् शिरोधरा pos=n,g=f,c=2,n=s