Original

ब्रवीहि कोऽद्यैव मया वियुज्यतां तवासुहृत्प्राणयशः सुहृज्जनैः ।यथा तवेयं वसुधा वशे भवेत्तथैव मां शाधि तवास्मि किंकरः ॥ ३५ ॥

Segmented

ब्रवीहि को अद्य एव मया वियुज्यताम् ते असुहृद् प्राण-यशः सुहृद्-जनैः यथा ते इयम् वसुधा वशे भवेत् तथा एव माम् शाधि ते अस्मि किंकरः

Analysis

Word Lemma Parse
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
को pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
एव एव pos=i
मया मद् pos=n,g=,c=3,n=s
वियुज्यताम् वियुज् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
असुहृद् असुहृद् pos=n,g=m,c=1,n=s
प्राण प्राण pos=n,comp=y
यशः यशस् pos=n,g=n,c=1,n=s
सुहृद् सुहृद् pos=n,comp=y
जनैः जन pos=n,g=m,c=3,n=p
यथा यथा pos=i
ते त्वद् pos=n,g=,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
वसुधा वसुधा pos=n,g=f,c=1,n=s
वशे वश pos=n,g=m,c=7,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
एव एव pos=i
माम् मद् pos=n,g=,c=2,n=s
शाधि शास् pos=v,p=2,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
किंकरः किंकर pos=n,g=m,c=1,n=s