Original

बहुभिश्चैकमत्यस्यन्नेकेन च बहूञ्जनान् ।विनियोक्ष्याम्यहं बाणान्नृवाजिगजमर्मसु ॥ ३१ ॥

Segmented

बहुभिः च एकम् अत्यस्यन्न् एकेन च बहूञ् जनान् विनियोक्ष्याम्य् अहम् बाणान् नृ-वाजि-गज-मर्मसु

Analysis

Word Lemma Parse
बहुभिः बहु pos=a,g=m,c=3,n=p
pos=i
एकम् एक pos=n,g=m,c=2,n=s
अत्यस्यन्न् अत्यस् pos=va,g=m,c=1,n=s,f=part
एकेन एक pos=n,g=m,c=3,n=s
pos=i
बहूञ् बहु pos=a,g=m,c=2,n=p
जनान् जन pos=n,g=m,c=2,n=p
विनियोक्ष्याम्य् विनियुज् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
बाणान् बाण pos=n,g=m,c=2,n=p
नृ नृ pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
गज गज pos=n,comp=y
मर्मसु मर्मन् pos=n,g=n,c=7,n=p