Original

बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने ।कथं पुरुषमानी स्यात्पुरुषाणां मयि स्थिते ॥ ३० ॥

Segmented

बद्ध-गोधा-अङ्गुलि-त्राणे प्रगृहीत-शरासने कथम् पुरुष-मानी स्यात् पुरुषाणाम् मयि स्थिते

Analysis

Word Lemma Parse
बद्ध बन्ध् pos=va,comp=y,f=part
गोधा गोधा pos=n,comp=y
अङ्गुलि अङ्गुलि pos=n,comp=y
त्राणे त्राण pos=n,g=m,c=7,n=s
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
शरासने शरासन pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
पुरुष पुरुष pos=n,comp=y
मानी मानिन् pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पुरुषाणाम् पुरुष pos=n,g=m,c=6,n=p
मयि मद् pos=n,g=,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part