Original

तस्य दुष्प्रतिवीक्ष्यं तद्भ्रुकुटीसहितं तदा ।बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम् ॥ ३ ॥

Segmented

तस्य दुष्प्रतिवीक्ष्यम् तद् भ्रुकुटी-सहितम् तदा बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशम् मुखम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
दुष्प्रतिवीक्ष्यम् दुष्प्रतिवीक्ष्य pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
भ्रुकुटी भ्रुकुटि pos=n,comp=y
सहितम् सहित pos=a,g=n,c=1,n=s
तदा तदा pos=i
बभौ भा pos=v,p=3,n=s,l=lit
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
सिंहस्य सिंह pos=n,g=m,c=6,n=s
मुखस्य मुख pos=n,g=n,c=6,n=s
सदृशम् सदृश pos=a,g=n,c=1,n=s
मुखम् मुख pos=n,g=n,c=1,n=s