Original

खड्गधाराहता मेऽद्य दीप्यमाना इवाद्रयः ।पतिष्यन्ति द्विपा भूमौ मेघा इव सविद्युतः ॥ २९ ॥

Segmented

खड्ग-धाराः हता मे ऽद्य दीप्यमाना इव अद्रयः पतिष्यन्ति द्विपा भूमौ मेघा इव स विद्युतः

Analysis

Word Lemma Parse
खड्ग खड्ग pos=n,comp=y
धाराः धारा pos=n,g=f,c=1,n=p
हता हन् pos=va,g=f,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
दीप्यमाना दीप् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
अद्रयः अद्रि pos=n,g=m,c=1,n=p
पतिष्यन्ति पत् pos=v,p=3,n=p,l=lrt
द्विपा द्विप pos=n,g=m,c=1,n=p
भूमौ भूमि pos=n,g=f,c=7,n=s
मेघा मेघ pos=n,g=m,c=1,n=p
इव इव pos=i
pos=i
विद्युतः विद्युत् pos=n,g=m,c=1,n=p