Original

खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे ।हस्त्यश्वनरहस्तोरुशिरोभिर्भविता मही ॥ २८ ॥

Segmented

खड्ग-निष्पेष-निष्पिष्टैः गहना दुश्चरा च मे हस्ति-अश्व-नर-हस्त-उरु-शिरोभिः भविता मही

Analysis

Word Lemma Parse
खड्ग खड्ग pos=n,comp=y
निष्पेष निष्पेष pos=n,comp=y
निष्पिष्टैः निष्पिष् pos=va,g=m,c=3,n=p,f=part
गहना गहन pos=a,g=f,c=1,n=s
दुश्चरा दुश्चर pos=a,g=f,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
नर नर pos=n,comp=y
हस्त हस्त pos=n,comp=y
उरु उरु pos=a,comp=y
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
भविता भवितृ pos=a,g=m,c=1,n=s
मही मही pos=n,g=f,c=1,n=s