Original

असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा ।प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये ॥ २७ ॥

Segmented

असिना तीक्ष्ण-धारेण विद्युत्-चलित-वर्चसा प्रगृहीतेन वै शत्रुम् वज्रिणम् वा न कल्पये

Analysis

Word Lemma Parse
असिना असि pos=n,g=m,c=3,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
धारेण धारा pos=n,g=m,c=3,n=s
विद्युत् विद्युत् pos=n,comp=y
चलित चल् pos=va,comp=y,f=part
वर्चसा वर्चस् pos=n,g=m,c=3,n=s
प्रगृहीतेन प्रग्रह् pos=va,g=m,c=3,n=s,f=part
वै वै pos=i
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
वज्रिणम् वज्रिन् pos=n,g=m,c=2,n=s
वा वा pos=i
pos=i
कल्पये कल्पय् pos=v,p=1,n=s,l=lat