Original

अमित्रदमनार्थं मे सर्वमेतच्चतुष्टयम् ।न चाहं कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम ॥ २६ ॥

Segmented

अमित्र-दमन-अर्थम् मे सर्वम् एतच् चतुष्टयम् न च अहम् कामये ऽत्यर्थम् यः स्याच् छत्रुः मतो मम

Analysis

Word Lemma Parse
अमित्र अमित्र pos=n,comp=y
दमन दमन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतच् एतद् pos=n,g=n,c=1,n=s
चतुष्टयम् चतुष्टय pos=n,g=n,c=1,n=s
pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
कामये कामय् pos=v,p=1,n=s,l=lat
ऽत्यर्थम् अत्यर्थम् pos=i
यः यद् pos=n,g=m,c=1,n=s
स्याच् अस् pos=v,p=3,n=s,l=vidhilin
छत्रुः शत्रु pos=n,g=m,c=1,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s