Original

मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव ।अहमेको महीपालानलं वारयितुं बलात् ॥ २४ ॥

Segmented

मङ्गलैः अभिषिञ्चस्व तत्र त्वम् व्यापृतो भव अहम् एको महीपालान् अलम् वारयितुम् बलात्

Analysis

Word Lemma Parse
मङ्गलैः मङ्गल pos=n,g=n,c=3,n=p
अभिषिञ्चस्व अभिषिच् pos=v,p=2,n=s,l=lot
तत्र तत्र pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
व्यापृतो व्यापृत pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
अहम् मद् pos=n,g=,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
महीपालान् महीपाल pos=n,g=m,c=2,n=p
अलम् अलम् pos=i
वारयितुम् वारय् pos=vi
बलात् बल pos=n,g=n,c=5,n=s