Original

प्रतिजाने च ते वीर मा भूवं वीरलोकभाक् ।राज्यं च तव रक्षेयमहं वेलेव सागरम् ॥ २३ ॥

Segmented

प्रतिजाने च ते वीर मा वीर-लोक-भाज् राज्यम् च तव रक्षेयम् अहम् वेला इव सागरम्

Analysis

Word Lemma Parse
प्रतिजाने प्रतिज्ञा pos=v,p=1,n=s,l=lat
pos=i
ते त्वद् pos=n,g=,c=4,n=s
वीर वीर pos=n,g=m,c=8,n=s
मा मा pos=i
वीर वीर pos=n,comp=y
लोक लोक pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
तव त्वद् pos=n,g=,c=6,n=s
रक्षेयम् रक्ष् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
वेला वेला pos=n,g=f,c=1,n=s
इव इव pos=i
सागरम् सागर pos=n,g=m,c=2,n=s