Original

स चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया ।नैवमिच्छसि धर्मात्मन्राज्यं राम त्वमात्मनि ॥ २२ ॥

Segmented

स चेद् राजन्य् अनेकाग्रे राज्य-विभ्रम-शङ्कया न एवम् इच्छसि धर्म-आत्मन् राज्यम् राम त्वम् आत्मनि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
राजन्य् राजन् pos=n,g=m,c=7,n=s
अनेकाग्रे अनेकाग्र pos=a,g=m,c=7,n=s
राज्य राज्य pos=n,comp=y
विभ्रम विभ्रम pos=n,comp=y
शङ्कया शङ्का pos=n,g=f,c=3,n=s
pos=i
एवम् एवम् pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
धर्म धर्म pos=n,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
राम राम pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s