Original

ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम् ।आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि ॥ २० ॥

Segmented

ऊर्ध्वम् वर्ष-सहस्र-अन्ते प्रजापाल्यम् अनन्तरम् आर्य-पुत्राः करिष्यन्ति वन-वासम् गते त्वयि

Analysis

Word Lemma Parse
ऊर्ध्वम् ऊर्ध्वम् pos=i
वर्ष वर्ष pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
प्रजापाल्यम् प्रजापाल्य pos=n,g=n,c=2,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=2,n=s
आर्य आर्य pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
वन वन pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s