Original

तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभ ।निशश्वास महासर्पो बिलस्थ इव रोषितः ॥ २ ॥

Segmented

तदा तु बद्ध्वा भ्रुकुटीम् भ्रुवोः मध्ये नर-ऋषभः निशश्वास महा-सर्पः बिल-स्थः इव रोषितः

Analysis

Word Lemma Parse
तदा तदा pos=i
तु तु pos=i
बद्ध्वा बन्ध् pos=vi
भ्रुकुटीम् भ्रुकुटि pos=n,g=f,c=2,n=s
भ्रुवोः भ्रू pos=n,g=f,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
निशश्वास निश्वस् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
सर्पः सर्प pos=n,g=m,c=1,n=s
बिल बिल pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
इव इव pos=i
रोषितः रोषय् pos=va,g=m,c=1,n=s,f=part