Original

मद्बलेन विरुद्धाय न स्याद्दैवबलं तथा ।प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम ॥ १९ ॥

Segmented

मद्-बलेन विरुद्धाय न स्याद् दैव-बलम् तथा प्रभविष्यति दुःखाय यथा उग्रम् पौरुषम् मम

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
बलेन बल pos=n,g=n,c=3,n=s
विरुद्धाय विरुध् pos=va,g=m,c=4,n=s,f=part
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
दैव दैव pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
तथा तथा pos=i
प्रभविष्यति प्रभू pos=v,p=3,n=s,l=lrt
दुःखाय दुःख pos=n,g=n,c=4,n=s
यथा यथा pos=i
उग्रम् उग्र pos=a,g=n,c=1,n=s
पौरुषम् पौरुष pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s