Original

अहं तदाशां छेत्स्यामि पितुस्तस्याश्च या तव ।अभिषेकविघातेन पुत्रराज्याय वर्तते ॥ १८ ॥

Segmented

अहम् तद्-आशाम् छेत्स्यामि पितुस् तस्याः च या तव अभिषेक-विघातेन पुत्र-राज्याय वर्तते

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तद् तद् pos=n,comp=y
आशाम् आशा pos=n,g=f,c=2,n=s
छेत्स्यामि छिद् pos=v,p=1,n=s,l=lrt
पितुस् पितृ pos=n,g=m,c=6,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
pos=i
या यद् pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
अभिषेक अभिषेक pos=n,comp=y
विघातेन विघात pos=n,g=m,c=3,n=s
पुत्र पुत्र pos=n,comp=y
राज्याय राज्य pos=n,g=n,c=4,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat