Original

यैर्विवासस्तवारण्ये मिथो राजन्समर्थितः ।अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा ॥ १७ ॥

Segmented

यैः विवासस् ते अरण्ये मिथो राजन् समर्थितः अरण्ये ते विवत्स्यन्ति चतुर्दश समास् तथा

Analysis

Word Lemma Parse
यैः यद् pos=n,g=m,c=3,n=p
विवासस् विवास pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अरण्ये अरण्य pos=n,g=n,c=7,n=s
मिथो मिथस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
समर्थितः समर्थय् pos=va,g=m,c=1,n=s,f=part
अरण्ये अरण्य pos=n,g=n,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
विवत्स्यन्ति विवस् pos=v,p=3,n=p,l=lrt
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
समास् समा pos=n,g=f,c=2,n=p
तथा तथा pos=i