Original

लोकपालाः समस्तास्ते नाद्य रामाभिषेचनम् ।न च कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिता ॥ १६ ॥

Segmented

लोकपालाः समस्तास् ते न अद्य राम-अभिषेचनम् न च कृत्स्नास् त्रयो लोका विहन्युः किम् पुनः पिता

Analysis

Word Lemma Parse
लोकपालाः लोकपाल pos=n,g=m,c=1,n=p
समस्तास् समस्त pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
अद्य अद्य pos=i
राम राम pos=n,comp=y
अभिषेचनम् अभिषेचन pos=n,g=n,c=2,n=s
pos=i
pos=i
कृत्स्नास् कृत्स्न pos=a,g=m,c=1,n=p
त्रयो त्रि pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
विहन्युः विहन् pos=v,p=3,n=p,l=vidhilin
किम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
पिता पितृ pos=n,g=m,c=1,n=s